• Like
    Love
    4
    0 Commentarii 0 Distribuiri 1K Views 0 previzualizare
  • Like
    Love
    3
    0 Commentarii 0 Distribuiri 1K Views 0 previzualizare
  • https://youtu.be/j39e-K42MxU
    https://youtu.be/j39e-K42MxU
    0 Commentarii 0 Distribuiri 1K Views 0 previzualizare
  • Deb and lalit
    Deb and lalit
    Like
    Wow
    4
    0 Commentarii 0 Distribuiri 1K Views 0 previzualizare
  • Like
    Love
    2
    0 Commentarii 0 Distribuiri 3K Views 0 previzualizare
  • Love
    Like
    5
    1 Commentarii 0 Distribuiri 3K Views 0 previzualizare
  • Like
    Love
    2
    0 Commentarii 0 Distribuiri 3K Views 0 previzualizare
  • Like
    Love
    3
    0 Commentarii 0 Distribuiri 3K Views 0 previzualizare
  • Like
    Love
    2
    0 Commentarii 0 Distribuiri 3K Views 0 previzualizare
  • Arrived safely!! Good night everyone!!
    Arrived safely!! Good night everyone!!
    Like
    1
    0 Commentarii 0 Distribuiri 663 Views 0 previzualizare
  • Crucial match
    Crucial match
    Like
    1
    0 Commentarii 0 Distribuiri 791 Views 0 previzualizare
  • Like
    Love
    2
    0 Commentarii 0 Distribuiri 634 Views 0 previzualizare
  • Not all situations are problem, sometimes our mind makes it so. Maturity is observing without craving to fix it. This is art of detached involvement. #brahmakumaris #observe #detached #peace
    Not all situations are problem, sometimes our mind makes it so. Maturity is observing without craving to fix it. This is art of detached involvement. #brahmakumaris #observe #detached #peace
    Like
    Love
    2
    0 Commentarii 0 Distribuiri 2K Views 0 previzualizare
  • https://www.imagekhabar.com/news/296618
    https://www.imagekhabar.com/news/296618
    WWW.IMAGEKHABAR.COM
    कांग्रेस नेतालार्ई लिङ्देनको प्रश्न– ‘देउवालाई कति समय थपिदियो भने देश बनाउन सक्नहुन्छ ?’
    शनिबार काठमाडौंमा आयोजित कार्यकर्ता भेला तथा पार्टी प्रवेश कार्यक्रमलाई सम्बोधन गर्दै अध्यक्ष लिङदेनले नेपाली कांग्रेस, नेकपा एमाले र नेकपा माओवादीले कति समयमा देश बनाउन सक्छन् भन्ने प्रश्नको उत्तर उनीहरूसँग नै नभएको आरोप लगाउनुभयो ।
    Like
    1
    0 Commentarii 0 Distribuiri 793 Views 0 previzualizare
  • common Punjab
    common Punjab
    Like
    1
    2 Commentarii 0 Distribuiri 758 Views 0 previzualizare
  • Like
    Love
    3
    1 Commentarii 0 Distribuiri 665 Views 0 previzualizare
  • सुबर्णपद्मिनीतटान्तदिब्यहर्म्यबासिने
    सुपर्णबाहनप्रिय़ाय़ सूर्यकोटितेजसे ।
    अपर्णय़ा बिहारिणे फणाधरेन्द्रधारिणे
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ १ ॥
    सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलय़े
    पतङ्गपङ्कजासुहृत्कृपीटय़ोनिचक्षुषे ।
    भुजङ्गराजकुण्डलाय़ पुण्यशालिबन्धबे
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ २ ॥
    चतुर्मुखाननारबिन्दबेदगीतमूर्तय़े
    चतुर्भुजानुजाशरीरशोभमानमूर्तय़े ।
    चतुर्बिधार्थदानशौण्डताण्डबस्बरूपिने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ३ ॥
    शरन्निशाकरप्रकाशमन्दहासमञ्जुला-
    धरप्रबालभासमानबक्त्रमण्डलश्रिय़े ।
    करस्फुरत्कपालमुक्तबिष्णुरक्तपाय़िने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ४ ॥
    सहस्रपुण्डरीकपूजनैकशून्यदर्शना
    सहस्बनेत्रकल्पितार्चनाच्युताय़ भक्तितः ।
    सहस्रभानुमण्डलप्रकाशचक्रदाय़िने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ५ ॥
    रसारथाय़ रम्यपत्रभृद्रथाङ्गपाणय़े
    रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
    स्बसारथीकृताजनुन्नबेदरूपबाजिने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ६ ॥
    अतिप्रगल्भबीरभद्रसिंहनादगर्जित
    श्रुतिप्रभीतदक्षय़ागभोगिनाकसद्मनाम् ।
    गतिप्रदाय़ गर्जिताखिलप्रपञ्चसाक्षिणे
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ७ ॥
    मृकण्डुसूनुरक्षणाबधूतदण्डपाणय़े
    सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशबे ।
    अखण्डभोगसम्पदर्थिलोकभाबितात्मने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ८ ॥
    मधुरिपुबिधिशक्रमुख्यदेबैरपि निय़मार्चितपादपङ्कजाय़ ।
    कनकगिरिशरासनाय़ तुभ्यं रजतसभापतय़े नमः शिबाय़ ॥ ९ ॥
    हालास्यनाथाय़ महेश्बराय़ हालाहलालङ्कृतकन्धराय़ ।
    मीनेक्षनाय़ाः पतय़े शिबाय़ नमो नमः सुन्दरताण्डबाय़ ॥ १० ॥
    त्बय़ा कृतमिदं स्तोत्रं यः पठेद्भक्तिसंय़ुतः ।
    तस्याऽऽय़ुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥
    सुबर्णपद्मिनीतटान्तदिब्यहर्म्यबासिने सुपर्णबाहनप्रिय़ाय़ सूर्यकोटितेजसे । अपर्णय़ा बिहारिणे फणाधरेन्द्रधारिणे सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ १ ॥ सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलय़े पतङ्गपङ्कजासुहृत्कृपीटय़ोनिचक्षुषे । भुजङ्गराजकुण्डलाय़ पुण्यशालिबन्धबे सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ २ ॥ चतुर्मुखाननारबिन्दबेदगीतमूर्तय़े चतुर्भुजानुजाशरीरशोभमानमूर्तय़े । चतुर्बिधार्थदानशौण्डताण्डबस्बरूपिने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ३ ॥ शरन्निशाकरप्रकाशमन्दहासमञ्जुला- धरप्रबालभासमानबक्त्रमण्डलश्रिय़े । करस्फुरत्कपालमुक्तबिष्णुरक्तपाय़िने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ४ ॥ सहस्रपुण्डरीकपूजनैकशून्यदर्शना सहस्बनेत्रकल्पितार्चनाच्युताय़ भक्तितः । सहस्रभानुमण्डलप्रकाशचक्रदाय़िने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ५ ॥ रसारथाय़ रम्यपत्रभृद्रथाङ्गपाणय़े रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने । स्बसारथीकृताजनुन्नबेदरूपबाजिने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ६ ॥ अतिप्रगल्भबीरभद्रसिंहनादगर्जित श्रुतिप्रभीतदक्षय़ागभोगिनाकसद्मनाम् । गतिप्रदाय़ गर्जिताखिलप्रपञ्चसाक्षिणे सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ७ ॥ मृकण्डुसूनुरक्षणाबधूतदण्डपाणय़े सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशबे । अखण्डभोगसम्पदर्थिलोकभाबितात्मने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ८ ॥ मधुरिपुबिधिशक्रमुख्यदेबैरपि निय़मार्चितपादपङ्कजाय़ । कनकगिरिशरासनाय़ तुभ्यं रजतसभापतय़े नमः शिबाय़ ॥ ९ ॥ हालास्यनाथाय़ महेश्बराय़ हालाहलालङ्कृतकन्धराय़ । मीनेक्षनाय़ाः पतय़े शिबाय़ नमो नमः सुन्दरताण्डबाय़ ॥ १० ॥ त्बय़ा कृतमिदं स्तोत्रं यः पठेद्भक्तिसंय़ुतः । तस्याऽऽय़ुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥
    1 Commentarii 0 Distribuiri 1K Views 0 previzualizare
  • Had a dream of studying Robotics but when I saw C++, Bhai ma sanga hunna pirogramming!.. :face-with-rolling-eyes: :unamused-face: :face-exhaling:
    Had a dream of studying Robotics but when I saw C++, Bhai ma sanga hunna pirogramming!.. :face-with-rolling-eyes: :unamused-face: :face-exhaling:
    1 Commentarii 0 Distribuiri 867 Views 0 previzualizare