• Like
    Love
    4
    0 Commentarios 0 Acciones 1K Views 0 Vista previa
  • Like
    Love
    3
    0 Commentarios 0 Acciones 1K Views 0 Vista previa
  • https://youtu.be/j39e-K42MxU
    https://youtu.be/j39e-K42MxU
    0 Commentarios 0 Acciones 1K Views 0 Vista previa
  • Deb and lalit
    Deb and lalit
    Like
    Wow
    4
    0 Commentarios 0 Acciones 1K Views 0 Vista previa
  • Like
    Love
    2
    0 Commentarios 0 Acciones 3K Views 0 Vista previa
  • Love
    Like
    5
    1 Commentarios 0 Acciones 3K Views 0 Vista previa
  • Like
    Love
    2
    0 Commentarios 0 Acciones 3K Views 0 Vista previa
  • Like
    Love
    3
    0 Commentarios 0 Acciones 3K Views 0 Vista previa
  • Like
    Love
    2
    0 Commentarios 0 Acciones 3K Views 0 Vista previa
  • Arrived safely!! Good night everyone!!
    Arrived safely!! Good night everyone!!
    Like
    1
    0 Commentarios 0 Acciones 663 Views 0 Vista previa
  • Crucial match
    Crucial match
    Like
    1
    0 Commentarios 0 Acciones 791 Views 0 Vista previa
  • Like
    Love
    2
    0 Commentarios 0 Acciones 634 Views 0 Vista previa
  • Not all situations are problem, sometimes our mind makes it so. Maturity is observing without craving to fix it. This is art of detached involvement. #brahmakumaris #observe #detached #peace
    Not all situations are problem, sometimes our mind makes it so. Maturity is observing without craving to fix it. This is art of detached involvement. #brahmakumaris #observe #detached #peace
    Like
    Love
    2
    0 Commentarios 0 Acciones 2K Views 0 Vista previa
  • https://www.imagekhabar.com/news/296618
    https://www.imagekhabar.com/news/296618
    WWW.IMAGEKHABAR.COM
    कांग्रेस नेतालार्ई लिङ्देनको प्रश्न– ‘देउवालाई कति समय थपिदियो भने देश बनाउन सक्नहुन्छ ?’
    शनिबार काठमाडौंमा आयोजित कार्यकर्ता भेला तथा पार्टी प्रवेश कार्यक्रमलाई सम्बोधन गर्दै अध्यक्ष लिङदेनले नेपाली कांग्रेस, नेकपा एमाले र नेकपा माओवादीले कति समयमा देश बनाउन सक्छन् भन्ने प्रश्नको उत्तर उनीहरूसँग नै नभएको आरोप लगाउनुभयो ।
    Like
    1
    0 Commentarios 0 Acciones 793 Views 0 Vista previa
  • common Punjab
    common Punjab
    Like
    1
    2 Commentarios 0 Acciones 758 Views 0 Vista previa
  • Like
    Love
    3
    1 Commentarios 0 Acciones 665 Views 0 Vista previa
  • सुबर्णपद्मिनीतटान्तदिब्यहर्म्यबासिने
    सुपर्णबाहनप्रिय़ाय़ सूर्यकोटितेजसे ।
    अपर्णय़ा बिहारिणे फणाधरेन्द्रधारिणे
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ १ ॥
    सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलय़े
    पतङ्गपङ्कजासुहृत्कृपीटय़ोनिचक्षुषे ।
    भुजङ्गराजकुण्डलाय़ पुण्यशालिबन्धबे
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ २ ॥
    चतुर्मुखाननारबिन्दबेदगीतमूर्तय़े
    चतुर्भुजानुजाशरीरशोभमानमूर्तय़े ।
    चतुर्बिधार्थदानशौण्डताण्डबस्बरूपिने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ३ ॥
    शरन्निशाकरप्रकाशमन्दहासमञ्जुला-
    धरप्रबालभासमानबक्त्रमण्डलश्रिय़े ।
    करस्फुरत्कपालमुक्तबिष्णुरक्तपाय़िने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ४ ॥
    सहस्रपुण्डरीकपूजनैकशून्यदर्शना
    सहस्बनेत्रकल्पितार्चनाच्युताय़ भक्तितः ।
    सहस्रभानुमण्डलप्रकाशचक्रदाय़िने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ५ ॥
    रसारथाय़ रम्यपत्रभृद्रथाङ्गपाणय़े
    रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने ।
    स्बसारथीकृताजनुन्नबेदरूपबाजिने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ६ ॥
    अतिप्रगल्भबीरभद्रसिंहनादगर्जित
    श्रुतिप्रभीतदक्षय़ागभोगिनाकसद्मनाम् ।
    गतिप्रदाय़ गर्जिताखिलप्रपञ्चसाक्षिणे
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ७ ॥
    मृकण्डुसूनुरक्षणाबधूतदण्डपाणय़े
    सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशबे ।
    अखण्डभोगसम्पदर्थिलोकभाबितात्मने
    सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ८ ॥
    मधुरिपुबिधिशक्रमुख्यदेबैरपि निय़मार्चितपादपङ्कजाय़ ।
    कनकगिरिशरासनाय़ तुभ्यं रजतसभापतय़े नमः शिबाय़ ॥ ९ ॥
    हालास्यनाथाय़ महेश्बराय़ हालाहलालङ्कृतकन्धराय़ ।
    मीनेक्षनाय़ाः पतय़े शिबाय़ नमो नमः सुन्दरताण्डबाय़ ॥ १० ॥
    त्बय़ा कृतमिदं स्तोत्रं यः पठेद्भक्तिसंय़ुतः ।
    तस्याऽऽय़ुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥
    सुबर्णपद्मिनीतटान्तदिब्यहर्म्यबासिने सुपर्णबाहनप्रिय़ाय़ सूर्यकोटितेजसे । अपर्णय़ा बिहारिणे फणाधरेन्द्रधारिणे सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ १ ॥ सुतुङ्गभङ्गजान्हुजासुधांशुखण्डमौलय़े पतङ्गपङ्कजासुहृत्कृपीटय़ोनिचक्षुषे । भुजङ्गराजकुण्डलाय़ पुण्यशालिबन्धबे सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ २ ॥ चतुर्मुखाननारबिन्दबेदगीतमूर्तय़े चतुर्भुजानुजाशरीरशोभमानमूर्तय़े । चतुर्बिधार्थदानशौण्डताण्डबस्बरूपिने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ३ ॥ शरन्निशाकरप्रकाशमन्दहासमञ्जुला- धरप्रबालभासमानबक्त्रमण्डलश्रिय़े । करस्फुरत्कपालमुक्तबिष्णुरक्तपाय़िने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ४ ॥ सहस्रपुण्डरीकपूजनैकशून्यदर्शना सहस्बनेत्रकल्पितार्चनाच्युताय़ भक्तितः । सहस्रभानुमण्डलप्रकाशचक्रदाय़िने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ५ ॥ रसारथाय़ रम्यपत्रभृद्रथाङ्गपाणय़े रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने । स्बसारथीकृताजनुन्नबेदरूपबाजिने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ६ ॥ अतिप्रगल्भबीरभद्रसिंहनादगर्जित श्रुतिप्रभीतदक्षय़ागभोगिनाकसद्मनाम् । गतिप्रदाय़ गर्जिताखिलप्रपञ्चसाक्षिणे सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ७ ॥ मृकण्डुसूनुरक्षणाबधूतदण्डपाणय़े सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशबे । अखण्डभोगसम्पदर्थिलोकभाबितात्मने सदा नमः शिबाय़ ते सदाशिबाय़ शम्भबे ॥ ८ ॥ मधुरिपुबिधिशक्रमुख्यदेबैरपि निय़मार्चितपादपङ्कजाय़ । कनकगिरिशरासनाय़ तुभ्यं रजतसभापतय़े नमः शिबाय़ ॥ ९ ॥ हालास्यनाथाय़ महेश्बराय़ हालाहलालङ्कृतकन्धराय़ । मीनेक्षनाय़ाः पतय़े शिबाय़ नमो नमः सुन्दरताण्डबाय़ ॥ १० ॥ त्बय़ा कृतमिदं स्तोत्रं यः पठेद्भक्तिसंय़ुतः । तस्याऽऽय़ुर्दीर्घमारोग्यं सम्पदश्च ददाम्यहम् ॥ ११ ॥
    1 Commentarios 0 Acciones 1K Views 0 Vista previa
  • Had a dream of studying Robotics but when I saw C++, Bhai ma sanga hunna pirogramming!.. :face-with-rolling-eyes: :unamused-face: :face-exhaling:
    Had a dream of studying Robotics but when I saw C++, Bhai ma sanga hunna pirogramming!.. :face-with-rolling-eyes: :unamused-face: :face-exhaling:
    1 Commentarios 0 Acciones 867 Views 0 Vista previa