शिव षडक्षरी स्तोत्रम्

0
12KB

शिव षडक्षरी स्तोत्रम्

॥ॐ ॐ॥
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शांतं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।

Patrocinado
Pesquisar
Patrocinado
Categorias
Leia mais
Literature & Culture
Dr. Anand Ranganathan: Indian Scientist and Political Commentator
Introduction Dr. Anand Ranganathan is an acclaimed Indian scientist, author, and public...
Por Bharat Updates 2024-09-24 04:10:09 0 7KB
Personal
पत्रकार टीकाराम यात्रीलाई अमेरिकाबाट कवीन्द्र सिटौलाको विशेष पत्र
आदरणीय टीकाराम यात्रीज्यू, नमस्कार ! हाम्री ९४ वर्षकी ममतामयी मुमा मनमाया सिटौलासँग तपाईँको...
Por Voice Of Kabin 2024-01-09 16:17:21 0 11KB
Literature & Culture
Is fixed penalty a 'fair and just' system to have?
Fixed Penalty Notices In recent years, there has been a growing concern about the use of fixed...
Por Yubaraj Sedai 2023-03-16 14:20:20 0 12KB
Astrology & Vedic Science
नक्षत्र, नक्षत्र मास, तथा सभी 27 नक्षत्रों के नाम व विशेषताएँ 
    1.  वैदिक ज्योतिष शास्त्र में ग्रह-नक्षत्रों की चाल का विशेष महत्व होता...
Por dununu desk 2024-05-22 05:22:04 0 10KB
Food & Drinks
Work Permit in the United Kingdom for Chefs, Cooks
Work Permit in the United Kingdom for Chefs, CooksThe hospitality industry in the United Kingdom...
Por Yubaraj Sedai 2022-05-19 08:11:16 0 12KB