शिव षडक्षरी स्तोत्रम्

0
12K

शिव षडक्षरी स्तोत्रम्

॥ॐ ॐ॥
ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शांतं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कंठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरंतरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।

Search
Categories
Read More
Sanatan Dharma
Summary of Manusmriti
The concept of a "samvidhan" or constitution in ancient Bharat (India) is often traced back...
By BharatUpdates 2024-05-24 05:10:20 0 8K
News
संसद्मा अमरेशले खोले कपडा
काठमाडौं। सांसद अमरेश कुमार सिंहले संसदमा कपडा खोलेका छन् । प्रतिनिधिसभाको बैठक शुरुभएसँगै उनले...
By NepalUpdates 2023-05-08 05:56:36 0 9K
News
Top 20 News Headlines from Nepal - October 1, 2024
Top 20 News Headlines from Nepal - October 1, 2024 1. Flood Death Toll in Nepal Reaches 217 The...
By NepalUpdates 2024-10-01 04:44:41 0 8K
Moral Stories
Panchatantra Stories
Panchatantra Stories The Elephant and the Tailor Once upon...
By Timeless Moral Stories 2024-10-01 04:19:04 0 6K
Yoga & Meditation
Release of Yoga Song on the Occasion of Yoga Day
Kathmandu, June 21 — On the occasion of the tenth International Yoga Day, a yoga song was...
By NepalUpdates 2024-06-21 09:29:54 0 8K